वांछित मन्त्र चुनें

आहं सर॑स्वतीवतोरिन्द्रा॒ग्न्योरवो॑ वृणे । याभ्यां॑ गाय॒त्रमृ॒च्यते॑ ॥

अंग्रेज़ी लिप्यंतरण

āhaṁ sarasvatīvator indrāgnyor avo vṛṇe | yābhyāṁ gāyatram ṛcyate ||

पद पाठ

आ । अ॒हम् । सर॑स्वतीऽवतोः । इ॒न्द्रा॒ग्न्योः । अवः॑ । वृ॒णे॒ । याभ्या॑म् । गा॒य॒त्रम् । ऋ॒च्यते॑ ॥ ८.३८.१०

ऋग्वेद » मण्डल:8» सूक्त:38» मन्त्र:10 | अष्टक:6» अध्याय:3» वर्ग:21» मन्त्र:4 | मण्डल:8» अनुवाक:5» मन्त्र:10


बार पढ़ा गया

शिव शंकर शर्मा

पुनः उसी विषय को कहते हैं।

पदार्थान्वयभाषाः - (जेन्यावसू) हे जययुक्त धन यद्वा हे शत्रुधननेता (इन्द्राग्नी) राजन् ! तथा दूत आप दोनों (प्रातर्यावभिः) प्रातःकाल गमन करनेवाले (देवेभिः) विद्वानों के साथ (सोमपीतये) सोमरस पीने के लिये (आगतम्) आइये ॥७॥
भावार्थभाषाः - राजा सदा धनसंग्रह करें और प्रजा के कार्य्य में उद्यत रहें ॥७॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तदेवाह।

पदार्थान्वयभाषाः - हे जेन्यावसू=जययुक्तधनौ यद्वा जेतव्यशत्रुधनौ। इन्द्राग्नी युवाम्। प्रातर्यावभिः=प्रातर्गमनकारिभिः। देवेभिः=देवैः सह। सोमपीतये। आगतम् ॥७॥